Declension table of digjaya

Deva

MasculineSingularDualPlural
Nominativedigjayaḥ digjayau digjayāḥ
Vocativedigjaya digjayau digjayāḥ
Accusativedigjayam digjayau digjayān
Instrumentaldigjayena digjayābhyām digjayaiḥ
Dativedigjayāya digjayābhyām digjayebhyaḥ
Ablativedigjayāt digjayābhyām digjayebhyaḥ
Genitivedigjayasya digjayayoḥ digjayānām
Locativedigjaye digjayayoḥ digjayeṣu

Compound digjaya -

Adverb -digjayam -digjayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria