Declension table of diṅnāga

Deva

MasculineSingularDualPlural
Nominativediṅnāgaḥ diṅnāgau diṅnāgāḥ
Vocativediṅnāga diṅnāgau diṅnāgāḥ
Accusativediṅnāgam diṅnāgau diṅnāgān
Instrumentaldiṅnāgena diṅnāgābhyām diṅnāgaiḥ diṅnāgebhiḥ
Dativediṅnāgāya diṅnāgābhyām diṅnāgebhyaḥ
Ablativediṅnāgāt diṅnāgābhyām diṅnāgebhyaḥ
Genitivediṅnāgasya diṅnāgayoḥ diṅnāgānām
Locativediṅnāge diṅnāgayoḥ diṅnāgeṣu

Compound diṅnāga -

Adverb -diṅnāgam -diṅnāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria