Declension table of diṅka

Deva

MasculineSingularDualPlural
Nominativediṅkaḥ diṅkau diṅkāḥ
Vocativediṅka diṅkau diṅkāḥ
Accusativediṅkam diṅkau diṅkān
Instrumentaldiṅkena diṅkābhyām diṅkaiḥ
Dativediṅkāya diṅkābhyām diṅkebhyaḥ
Ablativediṅkāt diṅkābhyām diṅkebhyaḥ
Genitivediṅkasya diṅkayoḥ diṅkānām
Locativediṅke diṅkayoḥ diṅkeṣu

Compound diṅka -

Adverb -diṅkam -diṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria