Declension table of didhyāsitavya

Deva

MasculineSingularDualPlural
Nominativedidhyāsitavyaḥ didhyāsitavyau didhyāsitavyāḥ
Vocativedidhyāsitavya didhyāsitavyau didhyāsitavyāḥ
Accusativedidhyāsitavyam didhyāsitavyau didhyāsitavyān
Instrumentaldidhyāsitavyena didhyāsitavyābhyām didhyāsitavyaiḥ
Dativedidhyāsitavyāya didhyāsitavyābhyām didhyāsitavyebhyaḥ
Ablativedidhyāsitavyāt didhyāsitavyābhyām didhyāsitavyebhyaḥ
Genitivedidhyāsitavyasya didhyāsitavyayoḥ didhyāsitavyānām
Locativedidhyāsitavye didhyāsitavyayoḥ didhyāsitavyeṣu

Compound didhyāsitavya -

Adverb -didhyāsitavyam -didhyāsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria