सुबन्तावली ?दिध्यासितव्य

Roma

पुमान्एकद्विबहु
प्रथमादिध्यासितव्यः दिध्यासितव्यौ दिध्यासितव्याः
सम्बोधनम्दिध्यासितव्य दिध्यासितव्यौ दिध्यासितव्याः
द्वितीयादिध्यासितव्यम् दिध्यासितव्यौ दिध्यासितव्यान्
तृतीयादिध्यासितव्येन दिध्यासितव्याभ्याम् दिध्यासितव्यैः दिध्यासितव्येभिः
चतुर्थीदिध्यासितव्याय दिध्यासितव्याभ्याम् दिध्यासितव्येभ्यः
पञ्चमीदिध्यासितव्यात् दिध्यासितव्याभ्याम् दिध्यासितव्येभ्यः
षष्ठीदिध्यासितव्यस्य दिध्यासितव्ययोः दिध्यासितव्यानाम्
सप्तमीदिध्यासितव्ये दिध्यासितव्ययोः दिध्यासितव्येषु

समास दिध्यासितव्य

अव्यय ॰दिध्यासितव्यम् ॰दिध्यासितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria