Declension table of didhiṣu

Deva

NeuterSingularDualPlural
Nominativedidhiṣu didhiṣuṇī didhiṣūṇi
Vocativedidhiṣu didhiṣuṇī didhiṣūṇi
Accusativedidhiṣu didhiṣuṇī didhiṣūṇi
Instrumentaldidhiṣuṇā didhiṣubhyām didhiṣubhiḥ
Dativedidhiṣuṇe didhiṣubhyām didhiṣubhyaḥ
Ablativedidhiṣuṇaḥ didhiṣubhyām didhiṣubhyaḥ
Genitivedidhiṣuṇaḥ didhiṣuṇoḥ didhiṣūṇām
Locativedidhiṣuṇi didhiṣuṇoḥ didhiṣuṣu

Compound didhiṣu -

Adverb -didhiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria