Declension table of didṛkṣu

Deva

FeminineSingularDualPlural
Nominativedidṛkṣuḥ didṛkṣū didṛkṣavaḥ
Vocativedidṛkṣo didṛkṣū didṛkṣavaḥ
Accusativedidṛkṣum didṛkṣū didṛkṣūḥ
Instrumentaldidṛkṣvā didṛkṣubhyām didṛkṣubhiḥ
Dativedidṛkṣvai didṛkṣave didṛkṣubhyām didṛkṣubhyaḥ
Ablativedidṛkṣvāḥ didṛkṣoḥ didṛkṣubhyām didṛkṣubhyaḥ
Genitivedidṛkṣvāḥ didṛkṣoḥ didṛkṣvoḥ didṛkṣūṇām
Locativedidṛkṣvām didṛkṣau didṛkṣvoḥ didṛkṣuṣu

Compound didṛkṣu -

Adverb -didṛkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria