Declension table of dhvajastambha

Deva

MasculineSingularDualPlural
Nominativedhvajastambhaḥ dhvajastambhau dhvajastambhāḥ
Vocativedhvajastambha dhvajastambhau dhvajastambhāḥ
Accusativedhvajastambham dhvajastambhau dhvajastambhān
Instrumentaldhvajastambhena dhvajastambhābhyām dhvajastambhaiḥ dhvajastambhebhiḥ
Dativedhvajastambhāya dhvajastambhābhyām dhvajastambhebhyaḥ
Ablativedhvajastambhāt dhvajastambhābhyām dhvajastambhebhyaḥ
Genitivedhvajastambhasya dhvajastambhayoḥ dhvajastambhānām
Locativedhvajastambhe dhvajastambhayoḥ dhvajastambheṣu

Compound dhvajastambha -

Adverb -dhvajastambham -dhvajastambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria