सुबन्तावली ध्वजस्तम्भ

Roma

पुमान्एकद्विबहु
प्रथमाध्वजस्तम्भः ध्वजस्तम्भौ ध्वजस्तम्भाः
सम्बोधनम्ध्वजस्तम्भ ध्वजस्तम्भौ ध्वजस्तम्भाः
द्वितीयाध्वजस्तम्भम् ध्वजस्तम्भौ ध्वजस्तम्भान्
तृतीयाध्वजस्तम्भेन ध्वजस्तम्भाभ्याम् ध्वजस्तम्भैः ध्वजस्तम्भेभिः
चतुर्थीध्वजस्तम्भाय ध्वजस्तम्भाभ्याम् ध्वजस्तम्भेभ्यः
पञ्चमीध्वजस्तम्भात् ध्वजस्तम्भाभ्याम् ध्वजस्तम्भेभ्यः
षष्ठीध्वजस्तम्भस्य ध्वजस्तम्भयोः ध्वजस्तम्भानाम्
सप्तमीध्वजस्तम्भे ध्वजस्तम्भयोः ध्वजस्तम्भेषु

समास ध्वजस्तम्भ

अव्यय ॰ध्वजस्तम्भम् ॰ध्वजस्तम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria