Declension table of ?dhvāṅkṣanakhīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvāṅkṣanakhī | dhvāṅkṣanakhyau | dhvāṅkṣanakhyaḥ |
Vocative | dhvāṅkṣanakhi | dhvāṅkṣanakhyau | dhvāṅkṣanakhyaḥ |
Accusative | dhvāṅkṣanakhīm | dhvāṅkṣanakhyau | dhvāṅkṣanakhīḥ |
Instrumental | dhvāṅkṣanakhyā | dhvāṅkṣanakhībhyām | dhvāṅkṣanakhībhiḥ |
Dative | dhvāṅkṣanakhyai | dhvāṅkṣanakhībhyām | dhvāṅkṣanakhībhyaḥ |
Ablative | dhvāṅkṣanakhyāḥ | dhvāṅkṣanakhībhyām | dhvāṅkṣanakhībhyaḥ |
Genitive | dhvāṅkṣanakhyāḥ | dhvāṅkṣanakhyoḥ | dhvāṅkṣanakhīnām |
Locative | dhvāṅkṣanakhyām | dhvāṅkṣanakhyoḥ | dhvāṅkṣanakhīṣu |