सुबन्तावली ?ध्वाङ्क्षनखी

Roma

स्त्रीएकद्विबहु
प्रथमाध्वाङ्क्षनखी ध्वाङ्क्षनख्यौ ध्वाङ्क्षनख्यः
सम्बोधनम्ध्वाङ्क्षनखि ध्वाङ्क्षनख्यौ ध्वाङ्क्षनख्यः
द्वितीयाध्वाङ्क्षनखीम् ध्वाङ्क्षनख्यौ ध्वाङ्क्षनखीः
तृतीयाध्वाङ्क्षनख्या ध्वाङ्क्षनखीभ्याम् ध्वाङ्क्षनखीभिः
चतुर्थीध्वाङ्क्षनख्यै ध्वाङ्क्षनखीभ्याम् ध्वाङ्क्षनखीभ्यः
पञ्चमीध्वाङ्क्षनख्याः ध्वाङ्क्षनखीभ्याम् ध्वाङ्क्षनखीभ्यः
षष्ठीध्वाङ्क्षनख्याः ध्वाङ्क्षनख्योः ध्वाङ्क्षनखीनाम्
सप्तमीध्वाङ्क्षनख्याम् ध्वाङ्क्षनख्योः ध्वाङ्क्षनखीषु

समास ध्वाङ्क्षनखि ध्वाङ्क्षनखी

अव्यय ॰ध्वाङ्क्षनखि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria