सुबन्तावली ?धूशयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाधूशयिष्यन्ती धूशयिष्यन्त्यौ धूशयिष्यन्त्यः
सम्बोधनम्धूशयिष्यन्ति धूशयिष्यन्त्यौ धूशयिष्यन्त्यः
द्वितीयाधूशयिष्यन्तीम् धूशयिष्यन्त्यौ धूशयिष्यन्तीः
तृतीयाधूशयिष्यन्त्या धूशयिष्यन्तीभ्याम् धूशयिष्यन्तीभिः
चतुर्थीधूशयिष्यन्त्यै धूशयिष्यन्तीभ्याम् धूशयिष्यन्तीभ्यः
पञ्चमीधूशयिष्यन्त्याः धूशयिष्यन्तीभ्याम् धूशयिष्यन्तीभ्यः
षष्ठीधूशयिष्यन्त्याः धूशयिष्यन्त्योः धूशयिष्यन्तीनाम्
सप्तमीधूशयिष्यन्त्याम् धूशयिष्यन्त्योः धूशयिष्यन्तीषु

समास धूशयिष्यन्ति धूशयिष्यन्ती

अव्यय ॰धूशयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria