सुबन्तावली ?धुक्षयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाधुक्षयितव्यः धुक्षयितव्यौ धुक्षयितव्याः
सम्बोधनम्धुक्षयितव्य धुक्षयितव्यौ धुक्षयितव्याः
द्वितीयाधुक्षयितव्यम् धुक्षयितव्यौ धुक्षयितव्यान्
तृतीयाधुक्षयितव्येन धुक्षयितव्याभ्याम् धुक्षयितव्यैः धुक्षयितव्येभिः
चतुर्थीधुक्षयितव्याय धुक्षयितव्याभ्याम् धुक्षयितव्येभ्यः
पञ्चमीधुक्षयितव्यात् धुक्षयितव्याभ्याम् धुक्षयितव्येभ्यः
षष्ठीधुक्षयितव्यस्य धुक्षयितव्ययोः धुक्षयितव्यानाम्
सप्तमीधुक्षयितव्ये धुक्षयितव्ययोः धुक्षयितव्येषु

समास धुक्षयितव्य

अव्यय ॰धुक्षयितव्यम् ॰धुक्षयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria