सुबन्तावली ?ध्रागयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाध्रागयितव्यः ध्रागयितव्यौ ध्रागयितव्याः
सम्बोधनम्ध्रागयितव्य ध्रागयितव्यौ ध्रागयितव्याः
द्वितीयाध्रागयितव्यम् ध्रागयितव्यौ ध्रागयितव्यान्
तृतीयाध्रागयितव्येन ध्रागयितव्याभ्याम् ध्रागयितव्यैः ध्रागयितव्येभिः
चतुर्थीध्रागयितव्याय ध्रागयितव्याभ्याम् ध्रागयितव्येभ्यः
पञ्चमीध्रागयितव्यात् ध्रागयितव्याभ्याम् ध्रागयितव्येभ्यः
षष्ठीध्रागयितव्यस्य ध्रागयितव्ययोः ध्रागयितव्यानाम्
सप्तमीध्रागयितव्ये ध्रागयितव्ययोः ध्रागयितव्येषु

समास ध्रागयितव्य

अव्यय ॰ध्रागयितव्यम् ॰ध्रागयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria