सुबन्तावली ?धिक्षिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाधिक्षिष्यमाणः धिक्षिष्यमाणौ धिक्षिष्यमाणाः
सम्बोधनम्धिक्षिष्यमाण धिक्षिष्यमाणौ धिक्षिष्यमाणाः
द्वितीयाधिक्षिष्यमाणम् धिक्षिष्यमाणौ धिक्षिष्यमाणान्
तृतीयाधिक्षिष्यमाणेन धिक्षिष्यमाणाभ्याम् धिक्षिष्यमाणैः धिक्षिष्यमाणेभिः
चतुर्थीधिक्षिष्यमाणाय धिक्षिष्यमाणाभ्याम् धिक्षिष्यमाणेभ्यः
पञ्चमीधिक्षिष्यमाणात् धिक्षिष्यमाणाभ्याम् धिक्षिष्यमाणेभ्यः
षष्ठीधिक्षिष्यमाणस्य धिक्षिष्यमाणयोः धिक्षिष्यमाणानाम्
सप्तमीधिक्षिष्यमाणे धिक्षिष्यमाणयोः धिक्षिष्यमाणेषु

समास धिक्षिष्यमाण

अव्यय ॰धिक्षिष्यमाणम् ॰धिक्षिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria