सुबन्तावली धीवर

Roma

नपुंसकम्एकद्विबहु
प्रथमाधीवरम् धीवरे धीवराणि
सम्बोधनम्धीवर धीवरे धीवराणि
द्वितीयाधीवरम् धीवरे धीवराणि
तृतीयाधीवरेण धीवराभ्याम् धीवरैः
चतुर्थीधीवराय धीवराभ्याम् धीवरेभ्यः
पञ्चमीधीवरात् धीवराभ्याम् धीवरेभ्यः
षष्ठीधीवरस्य धीवरयोः धीवराणाम्
सप्तमीधीवरे धीवरयोः धीवरेषु

समास धीवर

अव्यय ॰धीवरम् ॰धीवरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria