Declension table of dhīroddhata

Deva

MasculineSingularDualPlural
Nominativedhīroddhataḥ dhīroddhatau dhīroddhatāḥ
Vocativedhīroddhata dhīroddhatau dhīroddhatāḥ
Accusativedhīroddhatam dhīroddhatau dhīroddhatān
Instrumentaldhīroddhatena dhīroddhatābhyām dhīroddhataiḥ
Dativedhīroddhatāya dhīroddhatābhyām dhīroddhatebhyaḥ
Ablativedhīroddhatāt dhīroddhatābhyām dhīroddhatebhyaḥ
Genitivedhīroddhatasya dhīroddhatayoḥ dhīroddhatānām
Locativedhīroddhate dhīroddhatayoḥ dhīroddhateṣu

Compound dhīroddhata -

Adverb -dhīroddhatam -dhīroddhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria