सुबन्तावली धीरोद्धत

Roma

पुमान्एकद्विबहु
प्रथमाधीरोद्धतः धीरोद्धतौ धीरोद्धताः
सम्बोधनम्धीरोद्धत धीरोद्धतौ धीरोद्धताः
द्वितीयाधीरोद्धतम् धीरोद्धतौ धीरोद्धतान्
तृतीयाधीरोद्धतेन धीरोद्धताभ्याम् धीरोद्धतैः धीरोद्धतेभिः
चतुर्थीधीरोद्धताय धीरोद्धताभ्याम् धीरोद्धतेभ्यः
पञ्चमीधीरोद्धतात् धीरोद्धताभ्याम् धीरोद्धतेभ्यः
षष्ठीधीरोद्धतस्य धीरोद्धतयोः धीरोद्धतानाम्
सप्तमीधीरोद्धते धीरोद्धतयोः धीरोद्धतेषु

समास धीरोद्धत

अव्यय ॰धीरोद्धतम् ॰धीरोद्धतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria