सुबन्तावली ?धीक्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाधीक्षिष्यन्ती धीक्षिष्यन्त्यौ धीक्षिष्यन्त्यः
सम्बोधनम्धीक्षिष्यन्ति धीक्षिष्यन्त्यौ धीक्षिष्यन्त्यः
द्वितीयाधीक्षिष्यन्तीम् धीक्षिष्यन्त्यौ धीक्षिष्यन्तीः
तृतीयाधीक्षिष्यन्त्या धीक्षिष्यन्तीभ्याम् धीक्षिष्यन्तीभिः
चतुर्थीधीक्षिष्यन्त्यै धीक्षिष्यन्तीभ्याम् धीक्षिष्यन्तीभ्यः
पञ्चमीधीक्षिष्यन्त्याः धीक्षिष्यन्तीभ्याम् धीक्षिष्यन्तीभ्यः
षष्ठीधीक्षिष्यन्त्याः धीक्षिष्यन्त्योः धीक्षिष्यन्तीनाम्
सप्तमीधीक्षिष्यन्त्याम् धीक्षिष्यन्त्योः धीक्षिष्यन्तीषु

समास धीक्षिष्यन्ति धीक्षिष्यन्ती

अव्यय ॰धीक्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria