Declension table of dharmasaṅkaṭa

Deva

NeuterSingularDualPlural
Nominativedharmasaṅkaṭam dharmasaṅkaṭe dharmasaṅkaṭāni
Vocativedharmasaṅkaṭa dharmasaṅkaṭe dharmasaṅkaṭāni
Accusativedharmasaṅkaṭam dharmasaṅkaṭe dharmasaṅkaṭāni
Instrumentaldharmasaṅkaṭena dharmasaṅkaṭābhyām dharmasaṅkaṭaiḥ
Dativedharmasaṅkaṭāya dharmasaṅkaṭābhyām dharmasaṅkaṭebhyaḥ
Ablativedharmasaṅkaṭāt dharmasaṅkaṭābhyām dharmasaṅkaṭebhyaḥ
Genitivedharmasaṅkaṭasya dharmasaṅkaṭayoḥ dharmasaṅkaṭānām
Locativedharmasaṅkaṭe dharmasaṅkaṭayoḥ dharmasaṅkaṭeṣu

Compound dharmasaṅkaṭa -

Adverb -dharmasaṅkaṭam -dharmasaṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria