सुबन्तावली धर्मसङ्कट

Roma

नपुंसकम्एकद्विबहु
प्रथमाधर्मसङ्कटम् धर्मसङ्कटे धर्मसङ्कटानि
सम्बोधनम्धर्मसङ्कट धर्मसङ्कटे धर्मसङ्कटानि
द्वितीयाधर्मसङ्कटम् धर्मसङ्कटे धर्मसङ्कटानि
तृतीयाधर्मसङ्कटेन धर्मसङ्कटाभ्याम् धर्मसङ्कटैः
चतुर्थीधर्मसङ्कटाय धर्मसङ्कटाभ्याम् धर्मसङ्कटेभ्यः
पञ्चमीधर्मसङ्कटात् धर्मसङ्कटाभ्याम् धर्मसङ्कटेभ्यः
षष्ठीधर्मसङ्कटस्य धर्मसङ्कटयोः धर्मसङ्कटानाम्
सप्तमीधर्मसङ्कटे धर्मसङ्कटयोः धर्मसङ्कटेषु

समास धर्मसङ्कट

अव्यय ॰धर्मसङ्कटम् ॰धर्मसङ्कटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria