Declension table of dhanaka

Deva

MasculineSingularDualPlural
Nominativedhanakaḥ dhanakau dhanakāḥ
Vocativedhanaka dhanakau dhanakāḥ
Accusativedhanakam dhanakau dhanakān
Instrumentaldhanakena dhanakābhyām dhanakaiḥ dhanakebhiḥ
Dativedhanakāya dhanakābhyām dhanakebhyaḥ
Ablativedhanakāt dhanakābhyām dhanakebhyaḥ
Genitivedhanakasya dhanakayoḥ dhanakānām
Locativedhanake dhanakayoḥ dhanakeṣu

Compound dhanaka -

Adverb -dhanakam -dhanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria