सुबन्तावली धनक

Roma

पुमान्एकद्विबहु
प्रथमाधनकः धनकौ धनकाः
सम्बोधनम्धनक धनकौ धनकाः
द्वितीयाधनकम् धनकौ धनकान्
तृतीयाधनकेन धनकाभ्याम् धनकैः धनकेभिः
चतुर्थीधनकाय धनकाभ्याम् धनकेभ्यः
पञ्चमीधनकात् धनकाभ्याम् धनकेभ्यः
षष्ठीधनकस्य धनकयोः धनकानाम्
सप्तमीधनके धनकयोः धनकेषु

समास धनक

अव्यय ॰धनकम् ॰धनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria