Declension table of dhāvat_1

Deva

NeuterSingularDualPlural
Nominativedhāvat dhāvantī dhāvatī dhāvanti
Vocativedhāvat dhāvantī dhāvatī dhāvanti
Accusativedhāvat dhāvantī dhāvatī dhāvanti
Instrumentaldhāvatā dhāvadbhyām dhāvadbhiḥ
Dativedhāvate dhāvadbhyām dhāvadbhyaḥ
Ablativedhāvataḥ dhāvadbhyām dhāvadbhyaḥ
Genitivedhāvataḥ dhāvatoḥ dhāvatām
Locativedhāvati dhāvatoḥ dhāvatsu

Adverb -dhāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria