Declension table of dhāvat_1

Deva

MasculineSingularDualPlural
Nominativedhāvan dhāvantau dhāvantaḥ
Vocativedhāvan dhāvantau dhāvantaḥ
Accusativedhāvantam dhāvantau dhāvataḥ
Instrumentaldhāvatā dhāvadbhyām dhāvadbhiḥ
Dativedhāvate dhāvadbhyām dhāvadbhyaḥ
Ablativedhāvataḥ dhāvadbhyām dhāvadbhyaḥ
Genitivedhāvataḥ dhāvatoḥ dhāvatām
Locativedhāvati dhāvatoḥ dhāvatsu

Compound dhāvat -

Adverb -dhāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria