Declension table of dhātvartha

Deva

MasculineSingularDualPlural
Nominativedhātvarthaḥ dhātvarthau dhātvarthāḥ
Vocativedhātvartha dhātvarthau dhātvarthāḥ
Accusativedhātvartham dhātvarthau dhātvarthān
Instrumentaldhātvarthena dhātvarthābhyām dhātvarthaiḥ
Dativedhātvarthāya dhātvarthābhyām dhātvarthebhyaḥ
Ablativedhātvarthāt dhātvarthābhyām dhātvarthebhyaḥ
Genitivedhātvarthasya dhātvarthayoḥ dhātvarthānām
Locativedhātvarthe dhātvarthayoḥ dhātvartheṣu

Compound dhātvartha -

Adverb -dhātvartham -dhātvarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria