Declension table of dhānaka

Deva

NeuterSingularDualPlural
Nominativedhānakam dhānake dhānakāni
Vocativedhānaka dhānake dhānakāni
Accusativedhānakam dhānake dhānakāni
Instrumentaldhānakena dhānakābhyām dhānakaiḥ
Dativedhānakāya dhānakābhyām dhānakebhyaḥ
Ablativedhānakāt dhānakābhyām dhānakebhyaḥ
Genitivedhānakasya dhānakayoḥ dhānakānām
Locativedhānake dhānakayoḥ dhānakeṣu

Compound dhānaka -

Adverb -dhānakam -dhānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria