Declension table of devarati

Deva

FeminineSingularDualPlural
Nominativedevaratiḥ devaratī devaratayaḥ
Vocativedevarate devaratī devaratayaḥ
Accusativedevaratim devaratī devaratīḥ
Instrumentaldevaratyā devaratibhyām devaratibhiḥ
Dativedevaratyai devarataye devaratibhyām devaratibhyaḥ
Ablativedevaratyāḥ devarateḥ devaratibhyām devaratibhyaḥ
Genitivedevaratyāḥ devarateḥ devaratyoḥ devaratīnām
Locativedevaratyām devaratau devaratyoḥ devaratiṣu

Compound devarati -

Adverb -devarati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria