सुबन्तावली देवरति

Roma

स्त्रीएकद्विबहु
प्रथमादेवरतिः देवरती देवरतयः
सम्बोधनम्देवरते देवरती देवरतयः
द्वितीयादेवरतिम् देवरती देवरतीः
तृतीयादेवरत्या देवरतिभ्याम् देवरतिभिः
चतुर्थीदेवरत्यै देवरतये देवरतिभ्याम् देवरतिभ्यः
पञ्चमीदेवरत्याः देवरतेः देवरतिभ्याम् देवरतिभ्यः
षष्ठीदेवरत्याः देवरतेः देवरत्योः देवरतीनाम्
सप्तमीदेवरत्याम् देवरतौ देवरत्योः देवरतिषु

समास देवरति

अव्यय ॰देवरति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria