Declension table of devalaka

Deva

MasculineSingularDualPlural
Nominativedevalakaḥ devalakau devalakāḥ
Vocativedevalaka devalakau devalakāḥ
Accusativedevalakam devalakau devalakān
Instrumentaldevalakena devalakābhyām devalakaiḥ devalakebhiḥ
Dativedevalakāya devalakābhyām devalakebhyaḥ
Ablativedevalakāt devalakābhyām devalakebhyaḥ
Genitivedevalakasya devalakayoḥ devalakānām
Locativedevalake devalakayoḥ devalakeṣu

Compound devalaka -

Adverb -devalakam -devalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria