सुबन्तावली देवलक

Roma

पुमान्एकद्विबहु
प्रथमादेवलकः देवलकौ देवलकाः
सम्बोधनम्देवलक देवलकौ देवलकाः
द्वितीयादेवलकम् देवलकौ देवलकान्
तृतीयादेवलकेन देवलकाभ्याम् देवलकैः देवलकेभिः
चतुर्थीदेवलकाय देवलकाभ्याम् देवलकेभ्यः
पञ्चमीदेवलकात् देवलकाभ्याम् देवलकेभ्यः
षष्ठीदेवलकस्य देवलकयोः देवलकानाम्
सप्तमीदेवलके देवलकयोः देवलकेषु

समास देवलक

अव्यय ॰देवलकम् ॰देवलकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria