Declension table of daśarūpaka

Deva

NeuterSingularDualPlural
Nominativedaśarūpakam daśarūpake daśarūpakāṇi
Vocativedaśarūpaka daśarūpake daśarūpakāṇi
Accusativedaśarūpakam daśarūpake daśarūpakāṇi
Instrumentaldaśarūpakeṇa daśarūpakābhyām daśarūpakaiḥ
Dativedaśarūpakāya daśarūpakābhyām daśarūpakebhyaḥ
Ablativedaśarūpakāt daśarūpakābhyām daśarūpakebhyaḥ
Genitivedaśarūpakasya daśarūpakayoḥ daśarūpakāṇām
Locativedaśarūpake daśarūpakayoḥ daśarūpakeṣu

Compound daśarūpaka -

Adverb -daśarūpakam -daśarūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria