Declension table of daśarūpāvaloka

Deva

MasculineSingularDualPlural
Nominativedaśarūpāvalokaḥ daśarūpāvalokau daśarūpāvalokāḥ
Vocativedaśarūpāvaloka daśarūpāvalokau daśarūpāvalokāḥ
Accusativedaśarūpāvalokam daśarūpāvalokau daśarūpāvalokān
Instrumentaldaśarūpāvalokena daśarūpāvalokābhyām daśarūpāvalokaiḥ daśarūpāvalokebhiḥ
Dativedaśarūpāvalokāya daśarūpāvalokābhyām daśarūpāvalokebhyaḥ
Ablativedaśarūpāvalokāt daśarūpāvalokābhyām daśarūpāvalokebhyaḥ
Genitivedaśarūpāvalokasya daśarūpāvalokayoḥ daśarūpāvalokānām
Locativedaśarūpāvaloke daśarūpāvalokayoḥ daśarūpāvalokeṣu

Compound daśarūpāvaloka -

Adverb -daśarūpāvalokam -daśarūpāvalokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria