Declension table of daśarātra

Deva

MasculineSingularDualPlural
Nominativedaśarātraḥ daśarātrau daśarātrāḥ
Vocativedaśarātra daśarātrau daśarātrāḥ
Accusativedaśarātram daśarātrau daśarātrān
Instrumentaldaśarātreṇa daśarātrābhyām daśarātraiḥ daśarātrebhiḥ
Dativedaśarātrāya daśarātrābhyām daśarātrebhyaḥ
Ablativedaśarātrāt daśarātrābhyām daśarātrebhyaḥ
Genitivedaśarātrasya daśarātrayoḥ daśarātrāṇām
Locativedaśarātre daśarātrayoḥ daśarātreṣu

Compound daśarātra -

Adverb -daśarātram -daśarātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria