Declension table of daśanavasanāṅgarāga

Deva

MasculineSingularDualPlural
Nominativedaśanavasanāṅgarāgaḥ daśanavasanāṅgarāgau daśanavasanāṅgarāgāḥ
Vocativedaśanavasanāṅgarāga daśanavasanāṅgarāgau daśanavasanāṅgarāgāḥ
Accusativedaśanavasanāṅgarāgam daśanavasanāṅgarāgau daśanavasanāṅgarāgān
Instrumentaldaśanavasanāṅgarāgeṇa daśanavasanāṅgarāgābhyām daśanavasanāṅgarāgaiḥ daśanavasanāṅgarāgebhiḥ
Dativedaśanavasanāṅgarāgāya daśanavasanāṅgarāgābhyām daśanavasanāṅgarāgebhyaḥ
Ablativedaśanavasanāṅgarāgāt daśanavasanāṅgarāgābhyām daśanavasanāṅgarāgebhyaḥ
Genitivedaśanavasanāṅgarāgasya daśanavasanāṅgarāgayoḥ daśanavasanāṅgarāgāṇām
Locativedaśanavasanāṅgarāge daśanavasanāṅgarāgayoḥ daśanavasanāṅgarāgeṣu

Compound daśanavasanāṅgarāga -

Adverb -daśanavasanāṅgarāgam -daśanavasanāṅgarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria