Declension table of daśamūla

Deva

NeuterSingularDualPlural
Nominativedaśamūlam daśamūle daśamūlāni
Vocativedaśamūla daśamūle daśamūlāni
Accusativedaśamūlam daśamūle daśamūlāni
Instrumentaldaśamūlena daśamūlābhyām daśamūlaiḥ
Dativedaśamūlāya daśamūlābhyām daśamūlebhyaḥ
Ablativedaśamūlāt daśamūlābhyām daśamūlebhyaḥ
Genitivedaśamūlasya daśamūlayoḥ daśamūlānām
Locativedaśamūle daśamūlayoḥ daśamūleṣu

Compound daśamūla -

Adverb -daśamūlam -daśamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria