Declension table of daśamahāvidyā

Deva

FeminineSingularDualPlural
Nominativedaśamahāvidyā daśamahāvidye daśamahāvidyāḥ
Vocativedaśamahāvidye daśamahāvidye daśamahāvidyāḥ
Accusativedaśamahāvidyām daśamahāvidye daśamahāvidyāḥ
Instrumentaldaśamahāvidyayā daśamahāvidyābhyām daśamahāvidyābhiḥ
Dativedaśamahāvidyāyai daśamahāvidyābhyām daśamahāvidyābhyaḥ
Ablativedaśamahāvidyāyāḥ daśamahāvidyābhyām daśamahāvidyābhyaḥ
Genitivedaśamahāvidyāyāḥ daśamahāvidyayoḥ daśamahāvidyānām
Locativedaśamahāvidyāyām daśamahāvidyayoḥ daśamahāvidyāsu

Adverb -daśamahāvidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria