Declension table of daśamāṃśa

Deva

MasculineSingularDualPlural
Nominativedaśamāṃśaḥ daśamāṃśau daśamāṃśāḥ
Vocativedaśamāṃśa daśamāṃśau daśamāṃśāḥ
Accusativedaśamāṃśam daśamāṃśau daśamāṃśān
Instrumentaldaśamāṃśena daśamāṃśābhyām daśamāṃśaiḥ daśamāṃśebhiḥ
Dativedaśamāṃśāya daśamāṃśābhyām daśamāṃśebhyaḥ
Ablativedaśamāṃśāt daśamāṃśābhyām daśamāṃśebhyaḥ
Genitivedaśamāṃśasya daśamāṃśayoḥ daśamāṃśānām
Locativedaśamāṃśe daśamāṃśayoḥ daśamāṃśeṣu

Compound daśamāṃśa -

Adverb -daśamāṃśam -daśamāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria