Declension table of daśalakṣa

Deva

NeuterSingularDualPlural
Nominativedaśalakṣam daśalakṣe daśalakṣāṇi
Vocativedaśalakṣa daśalakṣe daśalakṣāṇi
Accusativedaśalakṣam daśalakṣe daśalakṣāṇi
Instrumentaldaśalakṣeṇa daśalakṣābhyām daśalakṣaiḥ
Dativedaśalakṣāya daśalakṣābhyām daśalakṣebhyaḥ
Ablativedaśalakṣāt daśalakṣābhyām daśalakṣebhyaḥ
Genitivedaśalakṣasya daśalakṣayoḥ daśalakṣāṇām
Locativedaśalakṣe daśalakṣayoḥ daśalakṣeṣu

Compound daśalakṣa -

Adverb -daśalakṣam -daśalakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria