Declension table of daśahotṛ

Deva

MasculineSingularDualPlural
Nominativedaśahotā daśahotārau daśahotāraḥ
Vocativedaśahotaḥ daśahotārau daśahotāraḥ
Accusativedaśahotāram daśahotārau daśahotṝn
Instrumentaldaśahotrā daśahotṛbhyām daśahotṛbhiḥ
Dativedaśahotre daśahotṛbhyām daśahotṛbhyaḥ
Ablativedaśahotuḥ daśahotṛbhyām daśahotṛbhyaḥ
Genitivedaśahotuḥ daśahotroḥ daśahotṝṇām
Locativedaśahotari daśahotroḥ daśahotṛṣu

Compound daśahotṛ -

Adverb -daśahotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria