Declension table of daśaguṇa

Deva

NeuterSingularDualPlural
Nominativedaśaguṇam daśaguṇe daśaguṇāni
Vocativedaśaguṇa daśaguṇe daśaguṇāni
Accusativedaśaguṇam daśaguṇe daśaguṇāni
Instrumentaldaśaguṇena daśaguṇābhyām daśaguṇaiḥ
Dativedaśaguṇāya daśaguṇābhyām daśaguṇebhyaḥ
Ablativedaśaguṇāt daśaguṇābhyām daśaguṇebhyaḥ
Genitivedaśaguṇasya daśaguṇayoḥ daśaguṇānām
Locativedaśaguṇe daśaguṇayoḥ daśaguṇeṣu

Compound daśaguṇa -

Adverb -daśaguṇam -daśaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria