Declension table of daśāśvamedha

Deva

MasculineSingularDualPlural
Nominativedaśāśvamedhaḥ daśāśvamedhau daśāśvamedhāḥ
Vocativedaśāśvamedha daśāśvamedhau daśāśvamedhāḥ
Accusativedaśāśvamedham daśāśvamedhau daśāśvamedhān
Instrumentaldaśāśvamedhena daśāśvamedhābhyām daśāśvamedhaiḥ daśāśvamedhebhiḥ
Dativedaśāśvamedhāya daśāśvamedhābhyām daśāśvamedhebhyaḥ
Ablativedaśāśvamedhāt daśāśvamedhābhyām daśāśvamedhebhyaḥ
Genitivedaśāśvamedhasya daśāśvamedhayoḥ daśāśvamedhānām
Locativedaśāśvamedhe daśāśvamedhayoḥ daśāśvamedheṣu

Compound daśāśvamedha -

Adverb -daśāśvamedham -daśāśvamedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria