Declension table of daśāvatāracarita

Deva

NeuterSingularDualPlural
Nominativedaśāvatāracaritam daśāvatāracarite daśāvatāracaritāni
Vocativedaśāvatāracarita daśāvatāracarite daśāvatāracaritāni
Accusativedaśāvatāracaritam daśāvatāracarite daśāvatāracaritāni
Instrumentaldaśāvatāracaritena daśāvatāracaritābhyām daśāvatāracaritaiḥ
Dativedaśāvatāracaritāya daśāvatāracaritābhyām daśāvatāracaritebhyaḥ
Ablativedaśāvatāracaritāt daśāvatāracaritābhyām daśāvatāracaritebhyaḥ
Genitivedaśāvatāracaritasya daśāvatāracaritayoḥ daśāvatāracaritānām
Locativedaśāvatāracarite daśāvatāracaritayoḥ daśāvatāracariteṣu

Compound daśāvatāracarita -

Adverb -daśāvatāracaritam -daśāvatāracaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria