Declension table of daśāvatāra

Deva

MasculineSingularDualPlural
Nominativedaśāvatāraḥ daśāvatārau daśāvatārāḥ
Vocativedaśāvatāra daśāvatārau daśāvatārāḥ
Accusativedaśāvatāram daśāvatārau daśāvatārān
Instrumentaldaśāvatāreṇa daśāvatārābhyām daśāvatāraiḥ daśāvatārebhiḥ
Dativedaśāvatārāya daśāvatārābhyām daśāvatārebhyaḥ
Ablativedaśāvatārāt daśāvatārābhyām daśāvatārebhyaḥ
Genitivedaśāvatārasya daśāvatārayoḥ daśāvatārāṇām
Locativedaśāvatāre daśāvatārayoḥ daśāvatāreṣu

Compound daśāvatāra -

Adverb -daśāvatāram -daśāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria