Declension table of daśāpavitra

Deva

NeuterSingularDualPlural
Nominativedaśāpavitram daśāpavitre daśāpavitrāṇi
Vocativedaśāpavitra daśāpavitre daśāpavitrāṇi
Accusativedaśāpavitram daśāpavitre daśāpavitrāṇi
Instrumentaldaśāpavitreṇa daśāpavitrābhyām daśāpavitraiḥ
Dativedaśāpavitrāya daśāpavitrābhyām daśāpavitrebhyaḥ
Ablativedaśāpavitrāt daśāpavitrābhyām daśāpavitrebhyaḥ
Genitivedaśāpavitrasya daśāpavitrayoḥ daśāpavitrāṇām
Locativedaśāpavitre daśāpavitrayoḥ daśāpavitreṣu

Compound daśāpavitra -

Adverb -daśāpavitram -daśāpavitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria