Declension table of daśākṣara

Deva

NeuterSingularDualPlural
Nominativedaśākṣaram daśākṣare daśākṣarāṇi
Vocativedaśākṣara daśākṣare daśākṣarāṇi
Accusativedaśākṣaram daśākṣare daśākṣarāṇi
Instrumentaldaśākṣareṇa daśākṣarābhyām daśākṣaraiḥ
Dativedaśākṣarāya daśākṣarābhyām daśākṣarebhyaḥ
Ablativedaśākṣarāt daśākṣarābhyām daśākṣarebhyaḥ
Genitivedaśākṣarasya daśākṣarayoḥ daśākṣarāṇām
Locativedaśākṣare daśākṣarayoḥ daśākṣareṣu

Compound daśākṣara -

Adverb -daśākṣaram -daśākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria