Declension table of daśākṣara

Deva

MasculineSingularDualPlural
Nominativedaśākṣaraḥ daśākṣarau daśākṣarāḥ
Vocativedaśākṣara daśākṣarau daśākṣarāḥ
Accusativedaśākṣaram daśākṣarau daśākṣarān
Instrumentaldaśākṣareṇa daśākṣarābhyām daśākṣaraiḥ daśākṣarebhiḥ
Dativedaśākṣarāya daśākṣarābhyām daśākṣarebhyaḥ
Ablativedaśākṣarāt daśākṣarābhyām daśākṣarebhyaḥ
Genitivedaśākṣarasya daśākṣarayoḥ daśākṣarāṇām
Locativedaśākṣare daśākṣarayoḥ daśākṣareṣu

Compound daśākṣara -

Adverb -daśākṣaram -daśākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria