Declension table of dayitā

Deva

FeminineSingularDualPlural
Nominativedayitā dayite dayitāḥ
Vocativedayite dayite dayitāḥ
Accusativedayitām dayite dayitāḥ
Instrumentaldayitayā dayitābhyām dayitābhiḥ
Dativedayitāyai dayitābhyām dayitābhyaḥ
Ablativedayitāyāḥ dayitābhyām dayitābhyaḥ
Genitivedayitāyāḥ dayitayoḥ dayitānām
Locativedayitāyām dayitayoḥ dayitāsu

Adverb -dayitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria