Declension table of dayāśataka

Deva

NeuterSingularDualPlural
Nominativedayāśatakam dayāśatake dayāśatakāni
Vocativedayāśataka dayāśatake dayāśatakāni
Accusativedayāśatakam dayāśatake dayāśatakāni
Instrumentaldayāśatakena dayāśatakābhyām dayāśatakaiḥ
Dativedayāśatakāya dayāśatakābhyām dayāśatakebhyaḥ
Ablativedayāśatakāt dayāśatakābhyām dayāśatakebhyaḥ
Genitivedayāśatakasya dayāśatakayoḥ dayāśatakānām
Locativedayāśatake dayāśatakayoḥ dayāśatakeṣu

Compound dayāśataka -

Adverb -dayāśatakam -dayāśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria