Declension table of dayālu

Deva

FeminineSingularDualPlural
Nominativedayāluḥ dayālū dayālavaḥ
Vocativedayālo dayālū dayālavaḥ
Accusativedayālum dayālū dayālūḥ
Instrumentaldayālvā dayālubhyām dayālubhiḥ
Dativedayālvai dayālave dayālubhyām dayālubhyaḥ
Ablativedayālvāḥ dayāloḥ dayālubhyām dayālubhyaḥ
Genitivedayālvāḥ dayāloḥ dayālvoḥ dayālūnām
Locativedayālvām dayālau dayālvoḥ dayāluṣu

Compound dayālu -

Adverb -dayālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria